व्याधिहर वैष्णव कवचम् - Roganashana or Sarva Vyadhi Hara Vaishnava Kavacham
YouTube Link1.विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥
2.मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥
3.प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥
4.पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥
5.उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥
6. पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥
7.वराहो रक्षतु जले विषमेषु च वामनः ।अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
8. हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु । साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥
9. श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥
10. सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥
11. त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । सर्वपापान्निगृह्णतु तथा नारायणो देवो बुद्धिं पालयतां मम ॥
12.शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् । वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥
13. पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥
14. सर्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥
15. शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः । कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥
16. अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् । पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥
17. ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः । धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥
18. ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् । वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥
19. अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् । स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥
English Transliteration
1.Vishnur mamaagratah paatu, Krishnorakshatu prishthatah.
Harirme rakshatu shiro, hridayam cha Janardhanah.
2.Mano mama Hrishikesho, jihvam rakshatu Keshavah.
Paatu netre Vasudevah, shrotre Sankarshanah vibhuh.
3. Pradyumnah paatu me ghranam, Aniruddhastu charma cha.
Vanamala galasyantam, Shri Vatsah rakshatadhah.
4. Parshvam rakshatu me chakram, Vamam daityanivaranam.
Dakshinam tu gadaadevi, sarvasura nivarini.
5.Udaram musalam paatu, prishtham me paatulangalam.
Urdhvam rakshatu me Sharngam, janghe rakshatu Nandakah.
6. Parshni rakshatu Shankhashcha, Padmam me charanavubhau.
Sarvakaryarthasiddhyartham, paatu mam Garudah sada.
7.Varaho rakshatu jale, Vishameshu cha Vamanah.
Atavyam Narasimhah cha, sarvatah paatu Keshavah.
8. Hiranyagarbho Bhagavan, Hiranyam me prayacchatu.
Sankhyacharas tu Kapilo, dhatusamyam karotume.
9. Shvetadweepanivasi cha, Shvetadweepam nayatvajah.
Sarvan soodayatam shatrun, Madhukaithabamardhanah.
10. Sada akarshatu Vishnushcha, kilbisham mama vigrahath.
Hanso matsyas tatha Kurmam, paatu mam sarvato dishah.
11. Trivikramas tu me devah, sarvapapani krintatu.
Tatha Narayanah devah, buddhim palayatam mama.
12. Shesho me nirmalam jnanam, karotvajnananashanam.
Badabamukho nashayatam, kalmasham yatkritam maya.
13. Padbhyam dadatu paramam, sukham murdhni mama prabhuh.
Dattatreyaḥ prakurutam, saputrapaśubāndhavam.
14. Sarvānārīn nāśayatu rāmaḥ paraśunā mama.
Rakṣoghnastu dāśarathiḥ, pātu nityaṃ mahābhujaḥ.
15. Śatrūn haleṇa me hanyād rāmo yādavanandanaḥ.
Pralambakeśī cāṇūrapūtanākaṃsa nāśanaḥ. Kṛṣṇasya yo bālabhāvaḥ, sa me kāmān prayacchatu.
16. Andhakāratamoghoram, puruṣam kṛṣṇapiṅgalam.
Paśyāmi bhayasamtrastaḥ, pāśahastamivāntakam.
17. Tataḥ ahaṃ puṇḍarīkākṣam, acyutaṃ śaraṇam gataḥ.
Dhanyo'ham, nirbhayo nityaṃ, yasya me bhagavān hariḥ.
18. Dhyātvā nārāyaṇaṃ devaṃ, sarvopadravanāśanam.
Vaiṣṇavaṃ kavacaṃ baḍhvā, vicharāmi mahītale.
19. Apradhṛṣyo'smi bhūtānāṃ, sarvadevamayo hyaham.
Smaraṇād deva-devasya, viṣṇor amita-tejasaḥ.