देवी आराधना के साथ क्षमा यचना भी जरूर करें, क्षमा याचना अनजाने में हुए अपराध को देवी क्षमा कर देती हैं
देवी क्षमापण स्तोत्रम्
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्त्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३॥
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४॥
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५॥
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ६॥
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ७॥
सिद्धिर्भवतु मे देवि त्वप्रसादात्सुरेश्वरि ॥ ८॥
No comments:
Post a Comment